B 78-9 (Vedāntaviṣayakaprakīrṇapattrāṇi)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 78/9
Title: [Vedāntaviṣayakaprakīrṇapattrāṇi]
Dimensions: 25 x 11 cm x -1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/4169
Remarks:


Reel No. B 78-9 Inventory No. 86543

Title Vedāntādiviṣayakaprakīrṇapatrāṇi

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 11.0 cm

Folios 37

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4169

Manuscript Features

on the exp. 17āryāpañcāśīti by śrībhagavaccheṣa

on the exp. 29 : iti śrīmatºº śiṣyaproktānubhavollāsaṣaṭkavivaraṇaṃ || ||

on the exp. 30: brahmānandabhikṣuviracita laghuandrikā on advaitasiddhiḥ

on the exp. 35 scattered portion of brāhmaṇagītā and dakṣIṇāmūrrttistotrasya rāmatīrthakṛtaṭīkā

on the exp. 37 : iti śrīāśvamedhike parvaṇI guruśiṣyasaṃvāde adhyāyaḥ || 150 ||

Excerpts

Beginning

-dhānaṃtarbhūtaṃ cen na tattvaṃ | yathā śaśaviṣāṇam iti evaṃ tarkeṇa brahmaṇI durghaṭe sati brahmavādinaitāvadeva vaktavyaṃ pramāṇasiddhaṃ khalu śu(!)lakṣaṇaṃ brahma na tatpuruṣam ativairupyajanmanā śakyaṃ nirākarttuṃ || kintu tarkasabalapramāṇaviruddhārthe pravartamāno yamo(!) bhāso yuktaḥ | (exp. 2t1–3)

End

viṣayaḥ sa ca vijñeya ekatvaṃ brahmajīvayoḥ ||

duḥkhanāśaḥ sukhaprāptiḥ prayojanam udāhṛtaṃ || 5 ||

caturbhiḥ sādhanaiḥ yuktaḥ sodhikārī(!) pumān bhavet ||

tānyeva kramato vakṣye śāstrasiddhāni yatnataḥ || 6 ||

nityānityā‥ (!)vivekaścehāmutraphalabhogayoḥ ||

virāgaḥ śamaṣaṭkatvaṃ mumukṣutvaṃ ca -(exp. 43b6–9)

«Sub-colophon:»

iti śrīmatºº śiṣyaproktānubhavollāsaṣaṭkavivaraṇaṃ || || exp. 29

iti śrīāśvamedhike parvaṇI guruśiṣyasaṃvāde adhyāyaḥ || 150 || exp. 37

Microfilm Details

Reel No. B 78/9

Date of Filming not indicated

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-05-2008

Bibliography